The Sanskrit Reader Companion

Show Summary of Solutions

Input: antaḥ kaulaḥ bahiḥ śaivaḥ lokācāre tu vaidikaḥ sāram ādāya tiṣṭheta nārikelaphalam yathā

Sentence: अन्तः कौलः बहिः शैवः लोकाचारे तु वैदिकः सारम् आदाय तिष्ठेत नारिकेलफलम् यथा
अन्तः कौलः बहिः शैवः लोक आचारे तु वैदिकः सारम् आदाय तिष्ठेत नारिकेल फलम् यथा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria